पृष्ठम्:शब्दापशब्दविवेकः.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयानुक्रमणी


१. अथ संहितायां विवेच्यानि तत्राच्सन्ध्यधिकार: प्रथमः १

२. हल्सन्ध्यधिकारो द्वितीयः ३

३. विसर्गसन्ध्यधिकारस्तृतीयः १६

४. अथ सुप्सु विवेच्यानि तत्र नाम्नामधिकारः प्रथमः १९

५. सर्वनाम्नामधिकारो द्वितीय: २६

६. अथ स्त्रीप्रत्ययेषु विवेच्यानि ३०

७. अथ विभक्तिषु विवेच्यानि तत्र कारकविभक्त्यधिकारः प्रथमः ४५

८. उपपदविभक्त्यधिकारो द्वितीयः ८७

९. केवलविभक्त्यधिकारस्तृतीयः ९३

१०. अथ तिङ्क्षु विवेच्यानि तत्र गणाधिकारः प्रथमः १०२

११. उपग्रहाधिकारो द्वितीयः १०५

१२. रूपाधिकारस्तृतीयः १२९

१३. लकाराधिकारश्चतुर्थः १५५

१४. सकर्मकत्वाकर्मकत्वाधिकारः पञ्चमः १६१

१५. उपसर्गाधिकारः षष्ठः १७१

१६. अथ कृत्सु विवेच्यानि तत्र क्त्वाधिकारः प्रथम: १९१

१७. तुमुन्नधिकारो द्वितीयः १९६

१८. क्तक्तिनोरधिकारस्तृतीयः २०१

१९. शतृशानचोरधिकारश्चतुर्थः २०५

२०. कृत्याधिकारः पञ्चमः २०६

२१. कृत्परिशेषाधिकारः षष्ठः २१०

२२. अथ तद्धितेषु विवेच्यानि तत्रापत्याधिकारः प्रथम: २२९

२३. मत्वर्थीयाऽधिकारो द्वितीयः २३३

२४. विकारार्थाधिकारस्तृतीयः २३७

२५. भावकर्माधिकारश्चतुर्थः २४०

२६. स्वार्थिकाधिकारः पञ्चमः २४३

२७. शैषिकाधिकारः षष्ठः २४५