पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकार: ५


१२. अत्रार्थे किमप्युपष्टम्भकं प्रमाणं नोपलभामहे । १३. विद्युत्प्रणाशं स वरं प्रणष्ट: कल्याणमतिषु सुजनेषु कष्टायते१ यः। १४. अत्र श्रेण्यां चतुःपञ्चाशच्छात्राः । अनुवत्सरं ह्रसति संख्या। १५. प्रियम्वदो मे प्रियवयस्यः सर्वस्य प्रियार्हो विशेषतो मे प्रियसख्याः । १६. इयं मे मातृस्वसा । इयं मयि भृशं वत्सला। १७. मूर्छन्त्यमी२ विकाराः प्रायेणैश्वर्यमत्तेषु । १८. अद्यत्वे भोजनाछादने अपि दुर्लभे किमुत सुखोपकरणान्तरम् । १९. किं जानीषे सीतायाः स्वयम्वरे के के राजानः संनिपतिताः । २०. सर्गेस्मिञ्चेतना अचेतनाश्च सर्वेऽर्थाश्चेष्टमाना लक्ष्यन्ते । २१. विषिण्वन्ति विषयिणमनुवघ्नन्ति स्वेन रूपेणेति विषयाः । १२. उपस्तम्भकमिति साधु । मूर्धन्यादेशे प्रमाणविरहात् । १३. नशेः षान्तस्येति णत्वे निषिद्धे प्रनष्ट इति साधु । १४. इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वे चतुष्पञ्चाश‌- दिति साधु १५. मोऽनुस्वारे प्रियंवद इति साधु । १६. मातृपितृभ्यां स्वसेति षत्वे मातृष्वसेति साधु । १७. अचो रहाभ्यां द्वे इति द्वित्वं विभाषितम् । तेन द्वित्वाभावपक्षे मुर्छन्तीति साधु । १८. भोजनाच्छादने इत्यत्राङ्माङोश्चेति नित्यं तुका भवितव्यम् । १९. स्वयंवर इति स्यात् । मोऽनुस्वार इत्यनुस्वारो दुर्निवारः । २०. अस्मिंश्चेतना इति वक्तव्यम् । नश्छव्यप्रशान् इति नस्य रुः । पूर्वत्रासिद्धमिति स्तोः श्चुना श्चुरित्यसिद्धवद्भवति । तेन पूर्वं नकारस्य चवर्गादेशो न । २१. सात्पदाद्योरिति निषिद्धः परिनिविभ्यः सेवसितसयेत्यादिना सूत्रेण सयशब्दस्य सकारस्य मूर्धन्यो ऽभ्यनुज्ञायते न तु तत्प्रकृतेः सिनोतेरपीति विसिन्वन्तीत्येव साधु । विषिण्वन्तीत्यपप्रयोगः साङ् ख्यतत्त्वकौमुद्याममरोद्धाटने च स्थितः । १. पापं चिकीर्षतीत्यर्थः । कण्वचिकीर्षायां क्यङ् । कण्वं पापम् । २. वर्धन्ते इत्यर्थः । ३. समवेताः ।