पृष्ठम्:शब्दापशब्दविवेकः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ शब्दापशब्दविवेके


४. प्राचार्यो मेऽसंनिहितः, आचार्याणीं नमस्कृत्य यास्यामि । ५. भिषजादीनामन्नं नोपभुञ्जीतेति स्मरन्त्यृषयः । ६. किं विधवापुनरुद्वाहस्य शास्त्रदृष्टतां सिसाधयिषस्युताद्यत्वे सदुपयोगिताम् । ७. अप्यन्तरायाण्यार्य्य? ८. यन्मान्या विशेषविदो दुर्गता इत्यवमन्यन्ते लोकेन स दुर्णयः । ९. प्राज्ञेति पदं व्युत्पाद्यतां स्वार्थिकेन तद्धितेन मत्वर्थीयेन वा यथा- कामम् । १०. विराजादिशब्दानां सन्ति मुख्या अर्थाः सन्ति च गौणाः प्रकरणा- धनुरोधात् । ११. देवीं सरस्वतीं नमः कृत्वा बृहस्पतिसमं गुरुं च पुरः कृत्य वाक्यमुक्तावलीं नाम पुस्तिकां प्रणेतुमारभे । ४. आचार्यानीति साधु । आचार्यादरणत्वं चेति वक्तव्याण्णत्वनिषेधः । ५. भिषगादीनामिति चोः कुत्वे कृते साधु । पदान्त एष विधिः । भिषगिति पूर्वपदम् । ६. सिषाधयिषसीत्यभ्यासादुत्तरस्य सकारस्य मूर्धन्यादेशे साधु । स्तौतिण्योरेव षण्यभ्यासादिति नियमात् । साधेर्ण्यन्ताच्चात्र सन् । ७. अन्तरायाणीति लोडुत्तमैकवचने साधु । अन्तःशब्दस्याङ्कि- विधिणत्वेषूपसर्गत्वं वाच्यमित्युपसर्गतायाम् आनि लोट् इति णत्वम्। दुर्नय इत्येव साधु । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्य इति णत्वनिमित्तमेव नास्ति । ९. प्राज्ञ इत्येवं वक्तव्यम् । रोर्यस्य लोपः। लोप: शाकल्यस्येत्य- स्यासिद्धत्वाद् गुणो न । अनुकरणम् अनुकार्येणार्थेनार्थवदिति सुबुत्पत्तिः । अनर्थकमनुकरणमिति मते तु यथास्थितमदुष्टम् । १०. विराडादिशब्दानामिति व्रश्चभ्रस्जेति सूत्रेण षत्वे ततो जश्त्वे

च कृते साधु।

११. नमः कृत्वेति निरवद्यम् । साक्षात्प्रभृतीनि चेति विभाषा गति- संज्ञा । गतिसंज्ञाऽभावे नमःपुरसोर्गत्योरिति विसर्गस्य सत्वमपि न । पुरः कृत्येति दुष्टम् । पुरोऽव्ययमिति गतिसंज्ञा। तेन विसर्गस्य सत्वे पुरस्कृत्येत्येव साधु ।