पृष्ठम्:शब्दापशब्दविवेकः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकारः ३


१२. तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः (कु० २।१) ।। १३. आत्ममनसोरेकत्वऽऽत्मा प्रतिक्षणं परिवर्तेत । तन्नेष्यते । १४. विप्रोषिता विद्यार्थिन अकामतोऽपि न तथा वर्तेरन् यथाऽस्य देश- स्य मानो देशान्तरेऽपकृष्येत । १५. शास्त्रेणातिशयने तमबिष्ठनौ विधीयते । १६. अथैतच्छ्रुत्वा द्वीपि आह । १७. उपैषस्व गुरून् । अर्हन्तस्ते मार्गमुपदेक्ष्यन्ति । हल्सन्ध्यधिकारो द्वितीयः १. इमान्यन्तरङ्गानि साधनानि, इमानि बहिरङ्गानि । २. यदीयं किम्वदन्ती राजानं स्पृशेत्तदाऽतिदारुणं स्यात् । ३. इमे दोषा गुणान्तिरस्कुर्वन्ति महतामपि । १२. स्वायम्भुवमित्यत्र ओर्गुण' इति गुणो न कृतः, संज्ञापूर्वको विधिरनित्य इत्यदोषः । १३. एकत्व आत्मेत्येव साधु । पूर्वरूपस्याप्राप्तेः । १४. विद्यार्थिनोऽकामत इति स्यात् । रोरुत्वे आद्गुणे एङः पदान्ता- दति इति शास्त्रेण प्रवृत्यम् । १५. अतिशायने इत्येव वक्तव्यम् । बाधकान्येव निपातनानि भवन्तीति । अतिशायने तमबिष्ठनाविति सूत्रेऽतिशायनमिति निपातितम् । १६. इकोऽसवर्णे शाकल्यस्य ह्रस्वश्चेति प्रकृतिभावो ह्रस्वश्च वा भवतः। १७. एङि पररूपमिति पररूपत्वे उपेषस्वेति साधु । एष गताविति भ्वादिष्वनुदात्तेत् पठितः । इत्यच्सन्धिविवेचनम्। १. अन्तरङ्गाणि बहिरङ्गाणीति च भाव्यम् । कुमति चेति नित्यं णत्वं दुर्वारम् । २. किंवदन्तीत्येव साधु । मोऽनुस्वार इत्यनुस्वारः । ३. गुणांस्तिरस्कुर्वन्तीति वाच्यम् । नश्छव्यप्रशान् इति नस्य रुः ।