पृष्ठम्:शब्दापशब्दविवेकः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ शब्दापशब्दविवेके


२४. मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ। २५. सभासदानामाचारशुद्धिर्यशसे कल्पते१ सभायाः । २६. प्रातरुत्थाय प्रसूं२ तावन्नमस्कुर्यात्ततः पितरम् । २७. कैश्चनर्विचारै: प्रयुक्तः सोन्ते गृहमहासीत्३ प्राव्राजीच्च । २८. हरिद्वारे कुम्भमहोत्सवे नैकधां जनसंहति विलोक्य ऐक्यमापन्ना भरतदेशस्था इति वैदेशिका भ्रमन्ति । २९. ज्येष्ठे मासि विहायसे वितनुते नव्यो घनस्ताण्डवम् । ३०. अङ्गे जातभङ्गे भयभृतोत्सङ्गरङ्गः कलिङ्गः । ३१. नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते (इति पाराशराः) । ३२. उर्वशी नामाप्सरा स्वर्गस्यालङ्कारोऽभूत्, श्रियाश्च प्रत्यादेशः । २४. केवलस्य पतिशब्दस्य घिसंज्ञा नास्तीति सप्तम्यां पत्यावितीष्यते। नञ्समासो वात्र द्रष्टव्यः । कुत्सितः पतिरपतिः । अप्राशस्त्ये नञ् । २५. सभासदामित्येव साधु । सभासद् इति दान्तं प्रातिपदिकम् । २६. प्रस्वमिति द्वितीयैकवचने साधु । ओ: सुपीति यण्विधेः । २७. कैश्चनेत्येव युक्तम् । चनशब्दोऽव्ययम्, पृथक्पदं च । २८. 'संख्याया विधार्थे धा' इति क्रियाप्रकारे धाप्रत्ययस्तद्धितः । तद्धितश्चासर्वविभक्तिरितीदमव्ययम् । तेन एकधेति साधु । अस्थाने चायं प्रयोग इति नादृत्यः । २९. विहाय इति सकारान्तं प्रातिपदिकं क्लीबपुसोः, तेन विहाय- सीत्येव साधु। ३०. अङ्गाः कलिङ्गा इति चेष्यते । तस्य निवास इति चातुरर्थिकस्य जनपदे लुप् इति लुपि, लुपि युक्तवद् व्यक्तिवचने इति युक्तवद्- भावाद् प्रकृतिगते लिङ्गसंख्ये युज्येते । अङ्गानां (क्षत्रियाणां) निवासो जनपदोङ्गाः । एवं कलिङ्गाः । ३१. पत्याविति तु युक्तम् । हेतुश्चोक्तपूर्वः । ३२. 'अप्सराः' इति विसर्गान्तं साधु । अप्सरस् इति प्रातिपदिकं सकारान्तं न त्वाकारान्तम् । एकत्वेऽप्युत्तरत्रयमित्यमरवचनादे- कवचनेऽप्यस्य प्रयोगः क्वाचित्कः । १. अलं भवति, समर्था भवति । २. मातरम् । ३ ओहाक् त्यागे इत्यस्य लुङि रूपम् ।