पृष्ठम्:शब्दापशब्दविवेकः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विसर्गसन्ध्यधिकारः १७


३. निःप्रमाथो१सहोद्योगः श्रीगान्धिनो नयस्य मुख्यमङ्गम् । ४. आयुःकामो व्यायामी पथ्याशी स्त्रीषु जितात्मा नरो न रोगी स्यादिति नित्यं मनसि कुर्यात् । ५. चित्ताभोगो मनःकार इति केचिदधीयते । तत्र दोषं विभावय । ६. गव्यसर्पिष्पात्त्राणोमानि१ किमीयानीति वेत्थ किम् ? ७. मान्याः सदसस्पतयः! बालोऽहमप्रगल्भवाक् । न मया परिशीलित- चरं भाषणं सभासु । तेनोपेक्ष्या मे वाचि दोषा इति विनीतवत् प्रार्थये । ८. परिवृत्ता सम्प्रति स्थितिः । दुराचारा अपि जातिपङक्तिभ्यां बहिः कर्तुं न शक्यन्ते । ९. कपाटं कश्चिदाहन्ति । कः कोऽत्र भोः । १०. सेयमुभयतस्पाशा रज्जुः । ३. निष्प्रमाथ इत्येव युक्तम् । पूर्वगत एव हेतु: ४. नित्यं समासेऽनुत्तरपदस्थस्येति नित्ये षत्व आयुष्काम इत्येव न्याय्यम् । ५. मनःकार इत्यपपाठः । अतः कृकमिकसेत्यादिना विसर्जनीयस्य सकारेण भवितव्यम् । ६. गव्यसर्पिःपात्राणीति वाच्यम् । नित्यं समासे इति सूत्रेऽनुत्तर- पदस्थस्येति पर्युदासात्षत्वं न । गव्यसर्पिरित्यत्र सर्पिरुत्तर- पदम् । पात्राणीत्यत्र च द्वित्वं दुर्लभम् । दीर्घादाचार्याणामिति निषेधात् । ७. सदसः पतय इत्येव निर्दुष्टं वचः । षष्ठ्याः पतिपुत्रपृष्ठपारपद- पयस्पोषेषु(८।३।५३) इति च्छन्दसि षष्ठीविसर्जनीयस्य सकार- विधिर्न तु भाषायाम् । छन्दोवत्कवयः कुर्वन्तीति दुर्बलः समाधिः । ८. बहिष्कर्तुमित्येव युक्तम् । उपपत्तिस्तु बहुशः पूर्वत्र निर्दिष्टा । ९. कस्क इत्येव न्याय्यम् कस्कादिषु चेति शास्त्रात् । १०. उभयतस्पाशेति साधु । अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्य इति वृत्तिकारः । स्पश बाधनस्पर्शनयोरित्यस्माण्णे स्पः- शेति वोत्तरपदम् । खपरे शरि वा विसर्गलोप इति वा समा- धानान्तरम् १. कस्येमानि किमीय:नि । २. दुष्ट आचारो येषां ते दुराचाराः (बहुव्रीहिः) ।