पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४ शब्दापशब्दविवेके


९१. दैवदुर्विपाकेन सर्वोपि चिन्तितचरोऽर्थो व्यार्ध्यत् । ९२. मनस्सु येन द्युसदां न्यधीयत (शिशु०) ९३. हे करुणावति देवमातः, अक्षमोहं ते वेगं विसोढुम् । दत्तहस्ताव- लम्बा मां निष्णापय । ९४. येन येन श्रुता वार्ता शबरेण शुकेन वा । गिरिष्ठः पञ्जरस्थो वा मुग्धस्तत्रैव तत्र सः (बृ० श्लो० सं० ५।८४) ।। ९५. मातरमुपरतां निशम्य सोऽतितरां व्यसदत् । ९६. काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् । (हितोप०) ९७. पुरः करिष्यामि निजपाणिकपाणिकाम् (शि० भा०)। ९८. टीकयति गमयत्यर्थाण्टीका । ९९. अधन्योसि यदकुशलं कमं नापद्विक्षे, कुशले च नानुसज्जसे । . . ९१. दैवदुर्विपाकेणेति साधु । कुमति चेति नित्यं णत्वविधानात् । ९२. द्युसदामित्यत्र पूर्वपदादिति(८।३।१०६) पूर्वपदस्थान्निमित्तादुत्तर- स्यादेशसकारस्य षत्वं न भवति, सूत्रे छन्दसीत्यनुवृत्ते: । ९३. निष्णापयेत्यत्र षत्वं दुर्लभम् (तद्धेतुकं णत्वं च), कौशलार्थस्या- भावात् । नितरां स्नापयेत्येवार्थः । ९४. गिरिष्ठ इत्यत्र मूर्धन्यादेशस्याप्राप्त गिरिस्थ इत्येव न्याय्यम् । अम्बाम्बेति सूत्रे गिरिशब्दस्यादर्शनात् । ९५. सदिरप्रतेः, प्राक् सितादड्व्यवायेपीति षत्वे सति व्यषदद् इत्येव साधु । ९६. चक्षुष्पीडेति युक्तम् । नित्यं समासेऽनुत्तरपदस्थस्यै ति नित्येन षत्वेन भवितव्यम्। ९७. पुरस्करिष्यामीति वक्तव्यम् । पुरोव्ययमिति गतिसंज्ञायां नम- स्पुरसोर्गत्योरिति विसर्जनीयस्य सत्त्वविधानात् । ९८. अर्थाष्टीकेति साधु स्यात् । ष्टुना ष्टुरित्यस्यासिद्धत्वान्नश्छव्यप्र- शान् इति रुः । विसर्जनीयः । सकारः । तस्य ष्टुत्वेन षकारः । ९९. नानुसज्जते इति साधु । उपसर्गात्सुनोतिसुवतीत्यादिना (८।३।- ६५) उपसर्गात्सजेः सकरस्य षत्वं विधीयते न तु सज्जेः । सात्पदाद्योः (८।४।१११) इति निषेधश्च स्थितः । ..