पृष्ठम्:शब्दापशब्दविवेकः.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६]
शब्दापशब्दविवेके

शब्दो घान्तो निपातितः । घाजन्त इति चायं नैययेन पुमान्। गोचर इत्येव सNधु। ३७-पिच्छबहें नपुसके इत्यमराबर्ट नपुसकम् । ३८–सन्तान इति समुपसृष्टात्तनोतेर्धबि रूपम । तेन पुस्त्वं व्यवस्थितम् । सन्तान इति कुलनामधेयम् अपत्येपि वर्तते । ३६-अन्तरालमिति नित्यं नपरेंसकम् । अभ्यन्तरं त्वन्तरालमित्यमरः । ४०. -नाड्यप- क्षनोपपदानि व्रणाङ्गपदानीति लिङ्गानुशासनस्थसूत्रेण जनपदशब्दः पुमान् । ४१-सिद्धान्त इति पु' सि नियतम्। तथा चामरः-समौ सिद्धान्तराद्धान्ताविति । ४२-मुशलं क्षेममस्त्रियामित्यमरात्मशब्दः पुन्नपुसकम् । तथाऽपि योगपूर्वाय भूत्यर्थे वर्तमानः प्रायः पु'सि दृष्ट इति योगक्षेमोऽवेक्षणीय इत्येय श्रयः । ४३-स्यान्नरकस्तु नरको निरयो दुर्गतिः स्त्रियामित्यमरान्नरकशब्दः पुमान् । ४४–पुस्तकशब्दः पुन्नपु'सकम् । पञ्चतन्त्रे कामसूत्रेषु वात्स्यायनीयेषु नागरकवृत्ते च पु सि प्रयोगदर्शनात् । ४५-पुस्येवान्धुः प्रहिः कूप उदपानं तु पु'सि वेति कोषदुदपानः पु'स् िसाधुः। ४६-वातायनं गवाक्ष इत्यमरे पुस्त्व- निर्देशाकोपि गवाक्ष इत्येवं वक्तव्यम् । ४७-पथः संख्याव्ययादेः क्लीब तेष्यत इति विपथमित्येव साधु। ४८- तालु तु काकुदम् इत्यमरात्तालु नपु'सकम्। ४९-६व्यं भव्य इति भय्यार्थं प्रव्यशब्दो निपातितः। स चाजहल्लिङ्ग इति ब्राह्मणीत्यनेन सामनाधिकण्येपि नपु सकम् । द्रव्यं भव्ये गुणश्रये इति चामरः । अत्र भव्ये वाच्यलिङ्गकमिति नक्तम्। ५०-छदिः स्त्रियामेवेति लिङ्गानुशासनात्स्त्रीत्वं साधु । कोषान्तरे तु छदिर्नपु 'सकम्। द्वयोच्कमसिसुसन्नन्तमिति बचनात्। ५१--कुकूलं शङ्कुभिः कीर्णे श्त्रश्न ना तु तुषानले इत्यमरातुषनलवचनः कुकूलशब्दः g'सि । ५२-ईषदसमाप्त तृणं बहुतृणम्। सुपो बच् पुरस्तातु इति बहुच् । स्यादीषदसमाप्तौ तु बहुच्प्रकृतिलिङ्गके इति वचनत् बहुच्पूर्धस्य तृणशब्दस्य प्रकृतिलिङ्गता । तेन बहुतृणं नर इत्येव साधु। ५३-कुटीरः कुटीरमित्युभयं साधु । ५४-हृस्षा कुः कूपः। अमरे कुसुपः पुसांनिति पाठः । ५५-चतुर्ण पथां समाहारश्चतुष्पथम्। स नपुः