पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २६५
लिङविवेचनम्

इति विकारावयवप्रत्ययस्य मयटः फले लुकि लोकान्नपुसकत्वम्। २२–सामान्ये नृषु सकमिति वचनाद् द्वे द्वे चत्वारि भवन्तीत्येव साधु। २३–-देवावृते वरः श्रेष्ठे त्रिषु क्वं सनाक्प्रिये इत्यमराद्वरशब्दः श्रेष्ठवचन त्रिलिङ्गः। मयूरयंसकादित्वाद् बिशेषणस्य परनिपातः। घरस्य त्रिलिङ्गवेपि पुस्येबायं सरोवरशब्दः प्रयुज्यते लोकाश्रयत्वाल्लिङ्गस्य । २४-वल्मीकं पुन्नपु सकम् । पुज्ञशब्दस्तु नियतं पुमान् । तथा चामरः-स्यनिकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् इति। २५-सदोद्यो गणप्रशंसयोरिति सङ्गशब्दोऽप्रत्ययान्तः। घपबन्त इति पु'सि रूढः । ! तेन वृहन्नयं राष्ट्रियः सङ्ग इति सर्वं एनं संनमन्तीत्येवं विपरिणमय्य वक्तव्यं सर्वदोषापहतये। २६-नपुसकमनपुणैसकेनैकवच्चास्यान्यतरस्याः मिति नपुसकैकशेषे व्याख्यातृणीत्येव साधु । २७-पुमान् स्त्री नपुसकमित्येवं प्रायो लिङ्गनिर्देशो दृश्यते । सूत्रकारप्रयोगश्च--स नपुसक्रम् (२४१७)। भाष्यकारप्रयोगात्तु पुस्यपि साधु । २८–प्राणी । तु चेतनो जन्मी जन्तुजन्युशरीरिण इत्यमराजन्तुशब्दः पुमान् । तथा च सूत्रकारप्रयोगः-क्षुद्रजन्तव (२४८) इति । २९–ीवं मन प्रिये इत्यमरोक्तेर्वरम् इति साधु। ३०-दुःखाकरैरित्येव साधु । उक्तोत्र हेतुः पूर्वत्र। ३१-नाड्यपजनोपपदानि त्रणाङ्गपदानीति पुलिङ्गा धिकारे लिङ्गानुशासने पठितम् । तेन व्रणशब्दस्य केवल स्य पुन्नपुस कपि नाडीव्रणस्य पु स्वमेव। ३२-स्वरिति स्वर्गपर्यायवचनः । स्वरादिनिपातमव्ययमित्यव्ययसंज्ञ। क्रियाव्ययानां भेदकानि क्तीबानि भवन्तीति मनोहरम्, रहितमिति च वक्तव्यम् । ३३-मित्रशब्दो नपुसकम् । अमित्रशब्दस्तु स्त्रीपुसयोर्यथावविक्षम् इति प्रकृते न किञ्चिदाक्षेप्यम्। ३४-दरी तु कन्दरो वा स्त्रीति कोषप्रामाण्यात्कन्दर शब्दः पुत्रियोः । तेन इमे कन्दरा इमाः कन्दरा वेति वक्तव्यम् । ३५–स्थूणोषं न्पु'सके चेति सूत्रेण केवले स्थूणणें स्त्रियां क्लीबे च । गृहशशपूर्वं तु नियमेन नैपु सके । तथा च सूत्रम्-गृहशशाभ्यां क्लीबे । तेन जर्जरितं गृहस्थूणमित्येव साधु । ३६–गोचरसंचरेत्यादिना गोचर