पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
[ २४१
सकेतपरशेषाधिकारः

पञ्चम्यर्थस्योपरिशब्देनैवोक्तत्वात्तसेरप्रसङ्गः । ५e- सर्वाङ्गण्याः सर्वाङ्गाः सर्वाङ्गीणाया इति वा वक्तव्यम् । सर्वाण्यङ्गान्यस्या इति बहुत्रीहौ अङ्ग गात्रकण्ठे। यो वा ङीष् वक्तय इति ङीविकल्पे प्रथमं रूपद्वयम् । तरसर्वादेः पथ्यङ्गकर्मपत्रपात्र व्याप्नोतीति खे तृतीयं रूपं साधु । ! ५१-पूर्वादिभिरिति पूर्वशब्दात् क्रियाविशेषणादिनिः । यां कांचित्क्रिया- मध्याहृत्य प्रत्ययो विधीयते । पर्व परिणीतमनेनेति पर्यो। ५२-ब्राह्मण माणववाडवाद्यन् इति समूढे यन्। ब्राह्मणानां समूहो ब्राह्मण्यम् । ब्रह्मणि सधुरिति ब्रह्मण्यः । तत्र साधुरिति यत् । ५३-सदार्थमित्यपशब्दः । सदशब्दोधिकरणप्रधानः । तस्यार्थशब्देन समासोऽनुपपन्नः। सर्ग कालमिति समास्थूया वक्तव्यम् ।५४–कर्णाङहरे कूर्म इत्येव साधु। दुर्लभोत्र च्विः। हेतुस्त्वसकृदुक्तपूः । ५५–कुरुनादादिभ्यो ण्य इति ण्ये, तस्य तद्राजसंज्ञत्वात्तद्राजस्य बहुषु तेनैवाबियामिति लुकि र रव इत्येव साधु । कुखुरोरिमे इति तस्येदमित्यणि तु न कश्चिद् दोषः। ५६-मगधस्य नाम राज्ञोऽपत्यानि बहूनि मगधाः । द्वयमगधकलिङ्गसूरमसाद इति विहितस्याणो बहुषु लुकि सगधा इति रूपम् । मगधानां निवास जनपद मगधाः। तस्य निवास इत्युत्पन्नस्याणों जनपदे लुप इति लुपि, लुपि युक्तवद् व्यक्तिवचने इति युक्तवद्भावे मगधा इति देशाभिधानं साधु भवति । तस्य षष्ठयां मगधानामिति वक्तव्यम्। ५७–सार्वभौमा इत्येय साधु । तत्र विदित इति चेत्यण्- ५८–पूर्व ' बहुव्रीहिस्ततस्तरप, प्रत्यय इत्यल्पाच्तरमित्येव साधु। अत्र भाष्यम-पूर्वपदातिशये आति शायिकाद् बहुत्रीहिःसूक्ष्मवस्रतराद्यर्थः। ५९-घरूपेकल्पेत्यादिना ङथ- न्तानेकाचो ह्रस्वत्वे सुन्दरितरेत्येव साधु। ६०–चक्षुषा गृहीतश्चानुषः। शेविकोऽण,। चतुषे हितमिति तस्मै हितमिति यति चतुष्य इति भवति । ततः स्वार्थेऽ.णि चानुष्य इति साधु स्यात् । ६१-कषायेण रक्तौ काषायौ। इरिद्रया रक्ौ हारिद्रौ । काषायाविच काषायौ । हारिद्राविव हारिद्राचिंत्यु- पमनाभविष्यति । ६२-बिकथं चापण्य इति पण्यपर्युदासात्कनो लुब्न। तेन रामस्य प्रतिकृतिरित्यर्थं रामक इत्येव साधु । एवं लक्ष्मण