पृष्ठम्:शब्दापशब्दविवेकः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८ ]
शब्दापशब्दविवेके

साधु । उक्तो हेतुः । १०-सेनां समवैतीति सेनाया वेति पाक्षिकै ठकि सैनिकमिति रूपम्। तेन प्रकृतेऽर्थासङ्गतिः स्फुदा ! तस्माद् वृद्धाच्छे सैनिकीयमिति साधु स्यात् । ११–धसं चरतीति धार्मिक इत्यत्रायें धार्मिकशब्द्स्य रूढेः शास्रकारेण च तथा व्युत्पतोर्धर्मविरोधा इति समास वृत्त्या वक्तव्यम् । १२–मध्यान्म इति मध्यम इत्येव साधु । १३-पूर्व इत्येव साधु । पू” इति च्छन्दसि यति साधु । १४-शतं वर्षाणि भूतेति शतवार्षिकीत्येव शोभनम् । तमधीष्टो भृतो भूतो भावीति भूतेथे कालाढू इति ठत्रि वर्षस्याभविष्यतीत्युत्तरपदवृद्धौ शतवर्षिकीति रूपम् । छप्रत्यया प्रसङ्गाच्छतवर्षीयेत्यपशब्दः । १५–गणपतिर्देवताSस्येति गाणपत इति युज्यते वक्तुम् । अश्वपत्यादिभ्यश्चेति प्राग्दीव्यतीयोण। १६-~वर्त. मानयुगीना इत्यपशब्दः । खस्याप्राप्तेः । प्रतिजनादिभ्यः खम् इत्यत्र गणे इदं युगमिति पठ्यते । तेन तत्र साधुरित्यर्थे ऐदंयुगीना इति प्रयोज्यम् । १७-ऋचः शे (६।३५५) इति पादशब्दस्य पद् इत्यादेशे पच्छ इति रूपम् । १८ईषदूना शस्त्री शस्त्रिकल्पेति साधु । घरूपकल्पचेल इत्यादिना कल्पप् प्रत्यये डयन्तस्यानेकाचः शीशब्दस्य ह्स्यो विधीयते १e-विदुषीतरा। विदुषितरा । विद्वत्तरेति रूपत्रयमपि साध्विति वृत्ति कारो मन्यते । कौमुदीकारस्तु उगितश्चेति हृस्वाभावपत्ते तसिलादिष्विति पुंवद्भावो दुर्वार .ति विदुषीतरेति रूपं निराकरोति । २०-अधर्माच्चेति वक्तव्या आधर्मिक इत्येव साधु। अधार्मिक इति तु नञ्समासे साधु। न धार्मिकोऽधार्मिकः। २१-वले इत्यासुतीबल इत्येव साधु। श्रासुतीवलः शौण्डिकः । २२-इदं नागानन्दनाटके चतुर्थके शङ्कचूडस्य वचनम् । क्रोडीकरोतीत्यत्र च्विर्युर्लभः । सम्पद्यकर्तरि स उक्तः। कारकान्तरसम्पत्तौ न भवति । क्रोडे करोतीत्येव साधु । यदि नोडशब्दः क्रो इस्थमाह लक्षणया तर्हि न कश्चिद् दोषः । २३-~वर्षस्याभविष्यतीति भविष्यत्युत्तरपदवृद्ध प्रतिषेधादादिवृद्धौ त्रैवर्षिकमित्येव साधु । २४–असंख्या इत्येव वक्त व्यम् । धा प्रययस्याप्रसङ्गात् । धाप्रत्ययो हि संख्याया विधार्थे धा, विभषा बहोर्धाऽविप्रकृष्टकाले इति सूत्राभ्यां विधीयते । इह च संख्या-