पृष्ठम्:शब्दापशब्दविवेकः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६ ]
शब्दापशविवेके

कमप्यप्रयुक्तपॅनॅमिति नादरणीयम् । परस्परमित्येव प्रयोगार्हम्। ४३- संस्कृते धर्मिकशब्दो धर्म चरतीत्यर्थं एव रूढः। अन्यत्र प्रयोगादर्शनात्। ४४-पूर्वपाकिस्थान इत्येव साधु । पूर्वाच्छप्रत्ययाप्रसङ्गात् । ४५–तात्का लिक्येति साधु। उक्तो हेतुः । ४६--धन्वयोपधदून, इत्यायोध्यक मिति साधु। अयोध्यायां जातं भवं वेत्यर्थः । ४७ातवषिके इत्येव साधु। फलाटु, । आदिवृद्धिः। ४८–बिरुद्धो धर्मो येषां ते विधर्माण इत्येव वक्तव्यम् । अनिंच्समासान्तः । तद्धितवृत्त्या नार्थः। धर्मशीलवर्णा- न्ताच्चेति मत्वर्थीयेन इनिना हिन्दुधर्मिण इति साधु । हिन्दूनां धर्मो हिन्दुधर्मःस एषामस्तीति हिन्दुधर्मिणः तैः हिन्दुधर्मिभिः । ४९-अन्योन्यमित्येय साधु । तस्येदमित्यणि अन्योन्यमित्यस्य सिद्धि संभवेपि नेदं प्रयुक्तपूर्वाभिंति परिहार्यम् । ५०–स्वर्गत इत्येव साधु । ननु स्वर्ग इति देशविशेषस्य संज्ञेति वा नामधेयस्य वृद्धसंज्ञां वक्तव्येति वृद्धाच्छे स्वर्गीय इति सिध्यतीति चेन्मैवम् । अप्रयोगात् । नहि स्वर्गीय इति स्वर्गतार्थे प्रयुक्तपूर्वः। बाढं ये च स्वर्गस्थास्ते स्वर्गिण इत्युच्यन्ते । ५१-दिनस्य द्विः प्रकाश्यन्त इत्येव शोभनं वचः । नात्र तद्धितपत्तिसमा अयेणाभूतपूर्वं शब्दरूपमुत्पाद्यम् । दिने भवानि दैनिकानि । कालाढूग,। द्विदैनिकानीति द्विदैनिकानीति कथं चेत्समाधेयम् । ५२-दक्षिणाप श्चात् पुरसस्त्यकू इति त्यकि पौरस्त्यमित्येव साधु ।-५३–म।नवशब्दाद् वृद्धाच्छप्रत्यये मानवीयासु इत्येव साधु । ५४ वर्षाभ्यष्ठक् इति वार्षिक इति साधु । वर्षासु भवं इति विग्रहः। ५५-चतुभ्यं गृह्यत इति चाक्षुषः। शेष इत्यण् । ५६–नद्यादिभ्यो ढकि वाराणसेयीनामिति साधु। ५७–अध्यात्मादित्वाद्वह्नि इसुसुक्तान्तात्क इति ठस्य कादेशे स्नायुकीत्येव साधु। ५८–जगत इयं जगती। शैषिकोऽण ,। तेन जोगतिकीति प्रामादिकम्। ५९-शार्दारिकमित्येव साधु। कालाढून,। शोधैरमिति तु प्रामादिकमेवेति ‘ प्रामाणिका । ६०-सन्धिवेलाखातुन * क्षत्रेभ्योणि शारदशब्द एव साधुः ६१९–स्वस्येदं सौवम् । - द्वारादीन' चोत्तरपदवृद्धिप्रतिषेधे बकारात्पूर्वमौकारागमे सिद्धम् ।