पृष्ठम्:शब्दापशब्दविवेकः.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २२९
विकारार्थाधिकारः

शोभना धीर्यस्य सुष्ठं ध्यायतीति वा सुधीः तत्र मतुपा’ नार्थः । १५-अन्ये देवा अमूर्ती मात्रादयश्च मूर्तिमन्त इति चेदभिप्रायो न कश्चिद् दोषः मात्रादिमूर्तिरूपेण स्थिता वै देवा इति चेद्यैः, मात्रादि मूर्तीनामिति बहुत्रीहिणा वक्तव्यम् । मात्रादयो मूर्द्धयो येषामिति १६=क्रोधिलमिति संस्कृताभासोऽपशब्दः स्येति वा वाच्यं क्रोधनस्येति बा १७न्यूनातिरिक्तसुखदुःखा इति बहुत्रीहिसमाश्रयेण वाच्यम् । न्यूनातिरिक्तं सुदुःखिन इति व्रा द्वन्द्वा दिनिना।’१८-अचतुष्मानित्यपास्याचक्षुरिति बहुत्रीहिः संमाश्रेयः । १९–अस्मायामेधात्रजो बिंनिरिति मेधाशब्दाद्विनिर्विहितः मेधाविन इत्येव साधु -दरिद्रा इमे गृहस्था इत्येव साधु । इनेरप्रसङ्गात् । २१–उद्गतं मुखं यस्या इति बहुत्रीहौ स्त्रियां स्वाङ्ग च्चोपसर्जनादिति वा ङीषि उन्मुखीत्येव साधु । २२ महाधना इत्येव साधु। उक्तो हेतुः। २३-नित्यं महान्तोऽपराधा यस्य सन्ति सं महापराधी । अत्र नित्ययोगे मत्वर्थीय इनिः नायमर्थो बहुत्रीहिणा शक्यो गमयितुमिति न तस्य विषयेः । बहुत्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति ऋक्तम्। २४–महारथा इत्येव युक्तम् । महारथिन इत्यपशब्दः । न चास्य प्रयोगों दृष्टचरः २५–स्वर्णालङ्करणा इति निर्गुष्टम् । स्वर्णिलमित्यसंस्कृतम् इति परिहार्यम् ।

_____

विकारार्थाधिकारस्तृतीयः

१-तालादिभ्योऽण् इति मयडादीनामपवादोऽण विधीयते। तेन ताला इत्येव साधु ।-२–कश्चेिदपवादविषये प्युत्सर्गेऽभिनिविशते इत्यौत्सर्गिकः तस्य विकार इत्यण् भवति नतु नित्यं वृद्धशरदिभ्य इत्यपवादभूतो मंयहूँ। तेन काञ्चनीति साधु ३-नित्यं वृद्धशरादिभ्य इति दर्भशब्दान्मयडेयो चितः । दर्भमयमित्येव साधु । ४-दारुशब्दस्य वृद्धत्वात्ततो नित्यं वृद्ध शरादिभ्य इति नित्यं मयटि दारुमये पात्र इति वक्तव्यम् । छन्दसमिदं