पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।


मजोरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
 व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः ।
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
 जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ।। २३ ॥

अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
 कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
 शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥ २४ ॥

याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न-
 प्राणं प्राक्रोशयन्प्राङ्निजमचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
 कल्याणं फुल्लमाल्यप्रकरविलसिता व: प्रणद्धाहिवल्लयः ॥ २५ ॥

प्रह्वप्राचीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
 ज्यायोरत्नोत्करोस्त्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
 नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ।। २६ ॥