पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।

मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
 न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
 शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥ १९ ॥

वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्त:
 सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला।
अबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि-
 स्तद्वो निःश्रोयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥ २० ॥

पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्या:
 सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्ति दधानौ ।
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
 भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥ २१ ॥

आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
 चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
 कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥ २२ ॥