पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।


न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेधौघघोषं
 स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तोऽव्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
 प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ।। ११ ॥

भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-
 र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
 पुष्टां तुष्टि कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ १२ ॥

सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
 नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
 यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥ १३ ॥

आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
 मष्या तिस्रः सुनीलाञ्जननिभगररेखा: समाभान्ति यस्याम् ।
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
 पत्यु: सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥ १४ ॥