पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
शिवकेशादिपादान्तवर्णनस्तोत्रम् ।


खट्वाङ्गोदग्रपाणे: स्फुटविकटपुटो वक्रन्ध्रप्रवेश-
 प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः ।
युष्माकं कम्रवाक्र्म्बुरुहपरिलसत्कर्णिकाकारशोभः
 शश्वत्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥ ७ ॥

क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती
 भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
 वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ।। ८ ॥

यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ-
 न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् ।
प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता संपदः सातिरेका
 लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ।। ९ ॥

अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
 पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
 द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥ १० ॥


S. S. 5