पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

शिवकेशादिपादान्त-॥

वर्णस्तोत्रम्॥





 देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
 त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
 दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
  घोराघोर्वीरुहालीदहनशिखिशिखा: शर्म शार्वाः कपर्दाः॥ १ ॥


 कुर्वनिर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
  शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
 अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
  ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ।। २ ॥