पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
शिवपादादिकेशान्तवर्णनस्तोत्रम्।


 कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
  वार्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।
 पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-
  र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ।। २७ ॥

 


 अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
  मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
 भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
  भक्तालीभालसज्जज्जनिमरणलिपे: कुण्डले कुण्डले ते ।। २८ ॥


 याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
  येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
 रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
  स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९ ॥


 वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
  व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
 भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
  दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०॥