पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-
  झंकारैः शंकराद्रेः शिखरशतदरी: पूरयन्भूरिघोषैः ।
 शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
  शर्वाण्या: पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ।। ७ ॥


 यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
  द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
 भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
  संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८ ॥


 आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
  चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
 रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता.
  कुर्वन्नाखेटलीलां परिलसतु मन:कानने मामकीने ॥ ९॥


 अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
  र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
 अम्भोदेनापि संभावितमुपजनिताडम्बरं शम्बरारे:
  शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ।। १० ॥