पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।



 आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
  मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
 क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वित्तन्व-
  न्घॊराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ।। ३ ॥

 


 कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
  काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
 पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
  शूल: श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥


 देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
  प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।
 आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
  सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५ ॥


 कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
  कण्ठारावैरकुण्ठैरपि भरितजगञ्चक्रवालान्तरालः ।
 चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
  कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः।। ६ ॥