पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
शिवानन्दलहरी।



 दूरीकृतानि दुरितानि दुरक्षराणि
  दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।
 सारं त्वदीयचरितं नितरां पिबन्तं
  गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥


 सोमकलाधरमौलौ
  कोमलघनकंधरे महामहसि ।
 स्वामिनि गिरिजानाथे
  मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

 


 सा रसना ते नयने
  तावेव करौ स एव कृतकृत्यः ।
 या ये यौ यो भर्गं
 वदतीक्षेते सदार्चतः स्मरति ॥ ९४ ॥


 अतिमृदुलो मम चरणा-
  वतिकठिनं ते मनो भवानीश ।
 इति विचिकित्सां संत्यज
 शिव कथमासीद्गिरौ तथा वेशः ।। ९५ ॥


S.S. 4