पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१
शिवानन्दलहरी ।


रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
 भीतः स्वस्थगृहं गृहस्थमतिथिर्दीन: प्रभुं धार्मिकम् ।
दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
 चेत: सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् ॥ ६० ॥

अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका
 साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
 चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
 वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रश्नां भवद्भावना-
 पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ।। ६२ ।।

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
 गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते
 भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३ ।।