पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
शिवानन्दलहरी।


धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
 रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमा: साफल्यमातन्वते
 दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ ४० ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
 स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनॢश्रोत्रैरहं प्रार्थितो
 मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवच: ॥ ४१ ॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
 स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
 दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
 स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
 स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ ४३ ॥