पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
शिवभुजंगम् ।

दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
 विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ।
भवान्प्राणिनामन्तरात्मासि शंभो
 ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥

त्वदक्ष्णो: कटाक्षः पतेत्त्र्यक्ष यत्र
 क्षणं क्ष्मा च लक्ष्मी: स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला-
 कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥

भवान्यै भवायापि मात्रे च पित्रे
 मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्गयै शिवाङ्गाय कुर्मः शिवायै
 शिवायाम्बिकायै नमस्त्र्यम्बकाय ॥ १८ ॥

भवद्गौरवं मल्लघुत्वं विदित्वा
 प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं
 स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥