पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८६ श्लोकानुक्रमणिका । ० O . o पृष्ठम् पृष्ठम् श शिवः शक्त्या युक्तो १२५ शंकरण रचितं स्तवोत्तमं १८४ शिव तव परिचर्यां शंभुध्यानवसन्तसङ्गिनि शिवाकान्त शंभो शंभो महेश शिवाय गौरीवदना शतपत्रयुतैः स्वभावशीतैः २३१ शिवायेति शब्दो २३ शरणं करवाण्यम्ब १७५ शिवे नमन्निर्जरकुञ्ज शरण्ये वरेण्ये २६. शिवेशानतत्पुरुषा. शरज्ज्योत्स्नाशुद्धां १२८ शिवे शृङ्गारार्द्रा शरत्पूर्णचन्द्र २५८ शीतलं मधुरं स्वच्छं ११० शरदिन्दुमरीचिगौर २२९ शृङ्गारकल्पयोग्यैः शरीरं त्वं शंभोः १३३ शौरि सत्यगिरं शरीरेऽतिकष्टे रिपौ १५२ श्रीगन्धं घनसारकुङ्कुमयुतं १०७ शरीरे धनेऽपत्यवर्गे १५२ श्रीचक्रस्थां शाश्वतैः १७२ शरेष्वेव नासा श्रीमन्त्राक्षरमालया २५३ शर्करामिलित स्निग्धं ११० श्रीमन्महेश्वर कृपामय शर्व देव सर्वोत्तम ९. श्रुतीनां मूर्धानो शान्तो दान्तो देशिकेन्द्रं १७० श्रुतीनामगम्ये २६० शिम्बीसूरणशाक. २१२ प शिरीषप्रसूनोल्लस. २५८ षडाधारपङ्केरूह- २५७ शिरोहष्टिहृद्रोग १८ षड्रिपुषडूर्मि शिवः शक्तिः कामः १३३ षोढान्यासादिदेवैश्च १७० ७