पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका। २८५ a पृष्ठम् पृष्ठम् विदूरमुक्तवाहनै १८९ विशालेषु कर्णान्तदीर्घे० ९ विद्युद्वल्लीकन्दलीं १७८ विशुद्धमुक्ताफलजालरम्यं १०७ विद्वन्मुख्यैर्विद्रुमाभं १७६ विशुद्धौ ते शुद्धस्फटिक. १३४ विधात्री धर्माणां त्वमसि १६१ विश्वं दर्पणदृश्यमाननग० १०२ विधौ क्लप्तदण्डान् विश्वं पश्यति कार्यकारण १०४ विनितिनवलाक्षा० विश्वेश विश्वभवनाशक ११८ विनोदाय चैतन्यमेकं १५२ विष्णुब्रह्मसुराधिप ९४ विपञ्चीषु सप्तस्वरा० २३२ विष्णुर्यस्य सहस्र. विपञ्च्या गायन्ती १४१ विष्ण्वाद्याश्च पुरत्रयं ९२ विभक्तत्रैवर्ण्यं व्यतिकरित १३८ विस्फुरत्सहजरागः २०० विराजन्मन्दारद्रुम० १६० वीणामुपान्ते खलु २१५ विरिञ्चिः पञ्चत्वं १३१ वृषो वृद्धो यानं १६३ विरिञ्चिमुख्यामरवृन्द. ११३ वेणीसौभाग्यविस्मा० विरिञ्चिर्दीर्घायुर्भवतु ३० वेदपादस्तवं वक्ष्ये विरिञ्च्यादिभिः पञ्चभिः १५१ वेदाः पादतले २०२ विरिञ्च्यादिरूपैः १५१ वैयाघ्री यत्र कृत्तिः विरूपाक्ष विश्वेश १७ वैरमुद्धतमपास्य २१० विलम्बिवेणीभुजगोत्त. १९६ वैरिञ्चोधैर्विष्णुरुद्रेन्द्र. १८२ विलुलितचिकुरेण १९५ व्याप्तं हाटकविग्रहै. १८६ विशालश्रीखण्डद्रवमृग. १६३ व्यालम्बमानवर विशाला कल्याणी व्यालम्बमानसित १९८