पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका। २७१ ७ पृष्ठम् पृष्ठम् क्षिप्रं लोके यं भजमान: गलन्ती शंभो २६ क्षीरमेतदिदमुत्तमोत्तमं २२६ गले रेखास्तिस्रो १४२ क्षोणी यस्य रथो ९२ गाम्भीर्यं परिघापदं गायन्ती: कलबीणया. खटाङ्गोदग्रपाणेः ६५ गिरामाहुर्देवी १४९ खलसहवासं विघटय ८३ गिरीशं गणेशं ७१ ग गिरी मन्निवासे गगनधुनीविमलजलै. ११२ गुडदधिसहितं गजवदनस्कन्दधृते. १०८ गुरुत्वं विस्तारं क्षिति. १४५ गणाधिनाथं वटुकं २१५ गुरुस्त्वं शिवस्त्वं २६० गणेशाभिमुख्याखिलैः २५९ गुहायां गेहे वा बहिरपि २९ गणेशैरग्रहैरम्ब १५४ गृहाण परमामृतं २०१ गतास्ते मञ्चत्वं १४८ गोविन्दादधिक गते कर्णाभ्यण गरुत १३८ गौरीविलासभवनाय ११८ गतैर्माणिक्यत्वं गगनमणि १३५ घ गन्धपुष्पयवसर्षप २२० घटो वा मृत्पिण्डो. २७ गन्धसारघनसार २४६ घनसारगौरगात्र ८३ गभीरे कासारे २८ घृतक्षीरद्राक्षामधुमधुरिमा १५९ गरलं जगदुपकृतये गर्भान्तःस्थाः प्राणिन ९६ चक्र सेवे तारकं गलद्दानगण्डं मिलद्भृङ्गषण्डं १५ चक्षुः पश्यतु नेह २१४ ०