पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० श्लोकानुक्रमणिका । क पृष्ठम् पृष्ठम् कल्हारोत्पलमल्लिका २५१ कुर्वाणोऽपि दुरारम्भांस्तव १७१ कवीनां संदर्भस्तबक १३७ कुर्वे गर्वेणापचारा० १७७ कवीन्द्राणां चेतःकमल. १२९ कूश्माण्डकोशातकिसंयु० २२७ कस्तूरिकाश्यामल. १९. कुश्माण्डवार्ताकपटोलि. ११० कस्मैचित्सुचिरादुपासि० २०३ कृतपरिकरबन्धा० काचिद्गायति किंनरी कृतान्तस्य दूतेषु कान्त्या संफुल्लमल्ली. कृपापाङ्गालोकं वितर का मे भीतिः का क्षतिः १७७ केवलमतिमाधुर्यं कारुण्यामृतवर्षिणं ३९ केशोद्धृतैरद्भुतामोदपूरैः १६८ कालारातेः कराग्रे ५३ कैलासशैलविनिवास ११७ कालिकातिमिरकुन्त. २४८ कैलासे कमनीयरत्नखचिते १०५ किं ब्रूमस्तव साहस ३४ क्रीडार्थं सृजसि ४२ किं यानेन धनेन किरन्तीमङ्गेभ्यः १३० क्रुध्यद्गौरीप्रसादा. किरीट वैरिञ्चं परिहर १३२ कणत्काञ्चीदामा करि. १२६ किरीटे निशेशो २४ क्वणत्किङ्किणीनूपुरो कुचाञ्चितविपञ्चिकां क्वापि प्रोद्भटपद्मराग. १८८ कुचौ सद्यः स्विद्यत्तट० १४५ १४५ काहं मन्दमति: क २१७ कुण्डलत्रिविधकोण. २४७ क्षणमथ जगदम्ब २३४ कुमारेशसूनो गुह क्षणमिव दिवसान्नेष्यति ९१ कुर्वनिर्वाणमार्गप्रगम० ६३ क्षितौ षट्पञ्चाशदिवसम० १२८ कुध्यत्यद्धा ययोः