पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका । m पृष्ठम् पृतम् कदम्बवनमध्यगा करुणावरुणालय कदम्बवनवासिनी २३६ करोमि त्वत्पूजां सपदि कदम्बवनशालया २३६ कर्णाकर्णय मे तत्त्वं कदम्बारुणमम्बाया १७४ कर्णालङ्कारनानामणि. कदा काले भातः कथय १४९ कर्पूरचूर्णं कपिलाज्यपूर्त १०९ कदा बसुदलोपेते १७९ कर्पूरादिकवस्तुजातमखिलं २०५ कदा वा कैलासे ३२ कर्पूरेण युतैर्लवङ्गसहितै० २२७ कदा वा त्यां दृष्ट्वा गिरिश ३२ कलङ्कः कस्तूरी १४८ कदा वा भवत्पादपोतेन १५५ कलत्रं वैधात्र कति कति १४९ क्रदा वा हृषीकाणि साम्यं १५६ कलत्रं सुता बन्धुवर्ग: १३ कनककलशजालस्फाटि० १९३ कलाभ्यां चूडालंकृत। कनककलशशोभमान २१८ कल्पद्रुभैरभिमतप्रति २४३ कनकमयविनर्दिशो २१८ कल्पस्यादौ कारणेशानपि १६८ कनकमयवितर्दिस्थापिते २१९ कल्पान्ते सरसैकदा. कनकरचिते पञ्चप्रेतासनेन १९१ कल्पोपसंहृतिषु कन्याभिः कमनीय २५२ कल्याणं नो विधत्तां ५२ करलगमृगः करीन्द्रभङ्गो ३७ ३७ कल्याणवृष्टिभिरिवा० २४१ करसरसिजनाले १९८ कल्याणि त्वं कुन्द. १७१ करस्थे हेमाद्रौ गिरिश ३२ कल्याणिनं सरसचित्रगतिं ४४ कल्लोलोल्लसितामृताब्धि०२४९ करीन्द्राणां शुण्डान्कनक० १४५ कल्हारश्रीमञ्जरीपुञ्जरीतिं १६९ . कराग्रेण स्पृष्ट १४१