पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका । २६७ 4 a ० पृष्ठम् पृष्ठम् आनन्दायेन्दुकान्तोपल. इदं ते युक्तं वा परमशिव ५० आनन्दाश्रुभिरातनोति ४१ इदानीमिदानीं २२ आनीतेनातिशुभ्रेण १०७ इन्द्रादयो नतिनतै. २२९ आमुक्तानर्धरन्नप्रकर ५७ इन्द्रादींश्च दिगीश्वरा० आम्नायाम्बुधिमादरेण ३५ इभचर्माम्बर आयुर्नश्यति पश्यतां ७८ इमं सुस्तवं प्रात. आरक्तश्वेतपीतस्फुरदुरु० २०१ इष्टानिष्टप्राप्तिविच्छित्तिहेतुः १८१ आरूढप्रौढवेगप्रवि ५४ इहायाहि वत्सेति आरूढभक्तिगुण ई आलवालमिव १९९ ईकारोर्ध्वगबिन्दुरान २११ आलम्ब्य स्वसखीं २०१ ईश गिरीश आशापाशक्लेशदुर्वा ४४ ईशत्वनामकलुषा आशापाशक्लेशविना० २५६ ईशानादिपदं शिवैक. २४९ आश्लेषेष्वद्रिजायाः ५८ ईशाने गणपं स्मरामि आसीनस्याधिपीठं उ आस्तीर्णारुणकम्बलासन. १९१ उच्चैस्तोरणवर्ति १९२ इ उडुकृतपरिवेषस्पर्धया इति गिरिवरपुत्री २५३ उड्यानजालंधर २०७ इति प्रेमभारेण १५८ उत्तुङ्गालयविस्फुर० १८८ इति श्रीभवानि २५९ उदञ्चद्भुजावल्लरी इतीमां महच्छ्री २६१ उद्गन्धैरगरुद्रवैः इ ० .