पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६०
भवानीभुजंगम् ।


त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
 स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं
 त्वमानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ।।

श्रुतीनामगम्ये सुवेदागमज्ञा
 महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
 क्षमस्वेदमत्र प्रमुग्ध: किलाहम् ।। १३ ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
 त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
 र्गतिमें मतिर्देवि सर्व त्वमेव ॥ १४ ॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते
 हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
 नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥