पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५५
गौरीदशकम् ।


आदिक्षान्तामक्षरमूर्त्या विलसन्तीं,
 भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
 गौरीमम्बामन्बुरुहाक्षीमहमीडे ।। ४ ।।

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
 सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५॥

नित्यः शुद्धो निष्कल एको जगदीशः
 साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
 भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥