पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४७
नवरत्नमालिका।


आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
 आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् ।
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
 मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ।। ८ ॥

कलिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
 चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् ।
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
 कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ।। ९ ॥

नित्यमेव नियमेन जल्पतां
 भुक्तिमुक्तिफलदामभीष्टदाम् ।
शंकरेण रचितां सदा जपे-
 न्नामरत्ननवरत्नमालिकाम् ॥ १० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नवरत्नमालिका संपूर्णा ॥