पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
कल्याणवृष्टिस्तवः ।


लब्ध्वा सकृत्रिपुरसुन्दरि तावकीनं
 कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाज:
 संमोहयन्ति तरुणी वनत्रयेऽपि ॥ ४ ॥

ह्रींकारमेव तव नाम गृणन्ति वेदा
 मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
 दीव्यन्ति नन्दनवने सह लोकपालैः ।।५।।

हन्तु: पुरामधिगलं परिपीयमानः
 क्रूरः कथं न भविता गरलस्य वेग: ।
नाश्वासनाय यदि मातरिदं तवार्थं
 देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
 देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
 द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥