पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।

तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्ता रचयामि रक्तताम् ।। ६५ ।।

अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥

क्षणमथ जगदम्ब मञ्चकेऽस्मि-
 न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्ध
 सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटकयुक्ता-
 मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
 सानन्दो सुप्रसन्नां त्रिभुवनजननी चेतसा चिन्तयामि ।। ६८ ॥

एषा भक्त्या तव विरचिता या मया देवि पूजा
 स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
 सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवास: ।। ६९ ॥