पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥

चरणनलिनयुग्मं पङ्कजै: पूजयित्वा
 कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
 हृदयकमलमध्ये देवि हर्ष तनोतु ॥ ६२ ।।

अथ मणिमयमञ्चकाभिरामे
 कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि-
 न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥

एतस्मिन्मणिखचिते सुवर्णपीठे
 त्रैलोक्याभयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
 न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥