पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
 कर्पूराकलितैः शिरैमधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
 र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८॥

रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
 र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
 मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ।। २९ ॥

मातस्त्वां दधिदुग्धपायसमहाशाल्यनसंतानिकाः
 सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
 शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन ॥ ३० ॥

सापूपसूपदधिदुग्धसिताघृतानि
 सुस्वादुभक्तपरमानपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाहिकानि
 भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥