पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
 त्सिन्दूरं मे हृदयकमले हर्षवर्ष तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
 रन्तर्धान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४॥

मन्दारकुन्दकरवीरलवङ्गपुष्पै-
 स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
 नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ।।

मालतीवकुलहेमपुष्पिका-
 काञ्चनारकरवीरकैतकैः ।।
कर्णिकारगिरिकर्णिकादिभिः
 पूजयामि जगदम्ब ते वपुः ॥ २६ ॥

पारिजातशतपत्रपाटलै-
 र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सारं
 पूजयामि जगदम्ब ते वपुः ॥ २७ ॥