पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


मात: कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
 भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः
 स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२॥

दधिदुग्धघृतैः समाक्षिकैः
 सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादरा-
 ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
 माणिक्यामलमौक्तिकामृतरसै: स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमयादरा-
 स्नानं ते परिकल्पयामि जननि स्नेहात्वमङ्गीकुरु ॥ १४ ॥

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तम
 मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
 तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥