पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

 
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
 रम्भा नृत्यति केलिमञ्जुलपदं मात: पुरस्तात्तव ।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमव्याघूर्णमानेक्षणं
 नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति दृष्यन्ति च ।।

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
 श्चक्रस्थैः शक्तिसंधैः परिहृतविषयासङ्गमाकर्ण्यमानम् ।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
 वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ।।

अर्चाविधौ ज्ञानलवोऽपि दूरे
 दूरे तदापादकवस्तुजातम् ।
प्रदक्षिणीकृत्य ततोऽर्चनं ते
 पञ्चोपचारात्मकमर्पयामि ।। १२३ ।।

यथेप्सितमनोगतप्रकटितोपचारार्चिता
 निजावरणदेवतागणवृतां सुरेशस्थिताम् ।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै-
 नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२४ ॥