पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

चूर्णीकृतं द्रागिव पद्मजेन
 स्वदाननस्पर्धिसुधांशुबिम्बम् ।
समर्पयामि स्फुटमञ्जलिस्थं
 विकासिजातीकुसुमोत्करं ते ।। १०१ ॥

अगरुबलधूपाजस्रसौरभ्यरम्यां
 मरकतमणिराजीराजिहारिस्रगाभाम् ।
दिशि विदिशि विसर्पगन्धलुब्धालिमालां
 बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ।।

ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
 त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दे च रेखात्मकम् ।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
 न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ।।१०३॥
 
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
 दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।
रत्नवर्णविनिर्मितेषु परितः पावेषु संस्थापितं
 नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥