पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं
 ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् ।
विस्फूर्जन्मणिपादुके च दधती: सिंहासनस्याभित-
 स्तिष्ठन्ती: परिचारिकास्तव सदा वन्दामहे सुन्दरि ।।

त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः
 स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् ।
मुहुरपि च विधूते चामरग्राहिणीभिः
 सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥

प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं
 चञ्चन्महामणिविचित्रितहेमदण्डम् ।
उद्यत्सहस्रकरमण्डलचारु हेम-
 च्छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥

उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-
 शोणीभूतमुद्ग्रलोहितमणिच्छेदानुकारिच्छवि ।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-
 व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥