पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०२
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

चलन्त्यामम्बायां प्रचलति समस्ते परिजने
 सवेगं संयाते कनकलतिकालंकृतिभरे ।
समन्तादुत्तालस्फुरितपदसंपातजनितै-
 र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ।। ६४ ॥

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो-
 यान्तीभिः परिचारिकाभिरमरत्राते समुत्सारिते ।
रुद्धे निर्जरसुन्दरीभिरभित: कक्षान्तरे निर्गतं
 वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ।। ६५ ।।

बेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रत:
 शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
 दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ।। ६६ ।।

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया
 नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।
वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै-
 र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ।।