पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९५
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं
 कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् ।
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
 भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥३६॥

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके
 सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् ।
मुक्तारत्नविचित्रमरचनाचारुप्रभाभास्वरं
 नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥

विलुलितचिकुरेण च्छादितांसप्रदेशे
 मणिनिकरविराजत्पादुकान्यस्तपादे।
सुललितमवलम्ब्य द्राक्सखीमंसदेशे
 गिरिशगृहिणि भूषामण्टपाय प्रयाहि ।। ३८ ॥

लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-
 समुल्लसितकान्तिभिः कलितशक्रचापव्रजे
महाभरणमण्डपे निहितहेमसिंहासनं
 सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥