पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९४
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
 र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा ।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-
 क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ।।

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं
 काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।
गीते किंनरकामिनीभिरभितो वादो मुदा वादिते
 नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ।।

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या
 मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः ।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमाला:
 सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
 स्फूर्जत्सौरभयक्षकर्दमजलै: काश्मीरनीरैरपि ।
पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथीभरैः
 स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ।।