पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
  न्योषिद्रूपधरान्स्वादिक्षु निहितान्संचिन्त्य हृत्पङ्कजे ।
शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
  न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥

गायन्ती: कलवीणयातिमधुरं हुंकारमातन्वती-
  र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् ।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
  मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥

कस्तूरिकाश्यामलकोमलाङ्गीं
  कादम्बरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
 मातङ्गकन्यां मनसा स्मरामि ॥ १८ ।।

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे
  मदाकुलितलोचने विमलभूषणोद्भासिनि ।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
  न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ।। १९ ।।