पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८९
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
 र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।
विरिञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके
 प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥

ध्वनन्मृदङ्गकाहल: प्रगीतकिंनरीगण:
 प्रनृत्तदिव्यकन्यक: प्रवृत्तमङ्गलक्रमः ।
प्रकृष्ट सेवकव्रज: प्रह्रष्टभक्तमण्डलो
 मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
 र्बहि:स्थितामरावलीविधीयमानभक्तिभिः ।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
 सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
 र्गृहीतहेमयष्टिभिर्निरूद्धसर्वदैवतैः ।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
 मदीयमेतु मानसं त्वदीयतुङ्गतोरण: ॥ १५॥