पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८५
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।

यत्रैव यत्रैव मनो मदीयं
 तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
 तत्रैव तत्रैव पदद्वयं ते ॥ ११ ॥

इति श्रीमत्परमहंसपरिवाजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

त्रिपुरसुन्दरीवेदपादस्तोत्रं संपूर्णम ।।