पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८२
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
 मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा
 तं धीरासः कवय उन्नयन्ति ॥ ९५ ।।

वैरिञ्चोघैर्विष्णुरुद्रेन्द्रवृन्दै-
 र्दुर्गाकालीभैरवीशक्तिसंधैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
 न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ।।

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥९॥

पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ १८ ॥

वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९ ।